पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 छागसेयः- शतासः-- स्मृतान्तरे – शातातपः- । । अननं दुहितुदानं भोट्वें सक्षयम् । ' ' +५ अथार्थमभिाञ्छन्ति तेभ्यो दरं महाफलम्' । इति 'प्रल्यापनं प्राश्यै धनं प्रश्पूर्वं प्रतिग्रह । 'प्रश्नपूर्वन्तु वो छान् नाहणाय प्रतिश्रहम् । स पूर्वं नरकं यानि क्षणस्ट्टन्तरम्' । इि 'मविष्यत्यनेनानं वर्तमाने तु संक्रमे । अनीते च मनीपाते अन्येषु च यथेच्छया! :इति 'कुर्यात्सदाऽयने मये विषुवत्यां विवृवति । दृषतिाः “ ‘वृश्चिक्कुंभेषु सिंहे वै यथा रविः। तद्विशुपदं नान विषुवादधिकं फलम् । ऋन्यायां मिथुने मासे (मीन:) धनुप्वपि ग्वेर्गतिः । षडशीतिमुखः प्रमाः पडशीतिगुणाः फलै;' । इि याज्ञवत्वयः-- 'शतमिन्दुक्षये दानं महान् रक्षिये । विधुवे असाह' यीपाने लनकम्' िन ।