पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ बृहस्पति – मनु -- नारद – स. दद्यादाच्छादनं क्षप्तः परिभोगैौषधानि च । दानानेि मध्यमानीति मध्यमद्रयदाननः | अधम्न्यवशिष्टानि सर्वदानन्यतो विदुः । नामानां फलं भुइसे. तत्वं नक्सा । कन्निध्यतिक्रान्ते दिन दानश्चिर्जिते । ‘अतोऽयं सात्विकं दानमुंदपूर्वन्तु शान्तिकम् । आशिषा पौष्टिकं विद्यात् त्रिविधं दानलक्ष्म् ' । इति 'श्रेन येन हे भावेन यद्याने प्रयच्छति । तेन तेन हि भावेन प्राप्तोतिं प्रतिपूजनम्' । इति 'आथ्यिं वैश्वदेव दृष्टमित्यभिधीयते । शुष्करिण्यस्तथा वाप्यो देवतायतनानि च । अन्नदानवाशमाः पूर्तमित्यभिपीयते । । इन तता , वॉपातदेववचनं 'नतृष्प्रकारमित्यस्य विवरणं नदत्तम् ।