पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आक्रोशनार्थे इंसानां प्रतीकाराय यद्भवेत् । दीयते ताश्कर्तृभ्यो भयदानं तदुच्यते । देशकालौ च दानाभामान्येतानि पदुिः ॥ | क्यत्र दुर्लभं द्रयं धन् िकालेऽपि वा पुनः । दानाह देशकालौ तौ स्यातां श्रेष्ठौ न चान्या । हीन नापि भवेच्ठं श्रेष्ठ वाप्यन्यथा भवेत् । इति षष्टम्' दुष्फलं निष्कलं हीनं तुल्यं विपुलमक्ष्यम् । पड़िपाकयुद्दिष्ट पडेतानि विपाककम् । पिशुनश्रूणहर्तृभ्यः प्रदई दुष्फलं भवेत् । महत्प्णफलं दानं श्रद्धया परिवर्तितम्। घरबाधाकृतं दानं स्थितमप्नतां व्रजेत् । यथोक्तमपि यद्दत्तं वितेन कलुषेन तु। तृ संकल्पोषेण दां तुल्यफलं भवेत् । युक्तांगैः सकलैः षड़मिः दानं याद्विपुलोदयम् । अनुक्रोशवशाहृतं दानमक्षय्यतां व्रजेत् । ३. ऽङ्गषु प्रतिगृहीतृत्योः िववर न दतम् ।