पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झुर्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्त्रकम् । यत् पाशाय शान्यर्थ दीक्ते दुिषां करे ॥ ईश्रीणनार्थ यत् ब्रह्मवित्सु प्रदीयते । चेतसा भक्तियुक्तन द्वानं तद्विमलं शुभम् '| इति श्रद्धाश्रद्धे च दानानां वृद्धिक्ष्यकरे हिते' । इति द्विहेतु । धर्मश्चार्थश्च कामश्च ब्रीलाहर्षभयानि च । अनुष्ठानन्दिानानि षडेतानि प्रचक्षते । पतेभ्योदीयते नियमनपेक्ष्य प्रयोजनम् । केवलं धर्मबुद्धया यत् धर्मदानं तदुच्यते ॥ प्रयोजनमपेक्ष्यैव यन्त्रसंगात् प्रदीयते । तदधदानभियाहुः हैतुकं फलहेतुकम् ॥ स्रीपानमृगयाक्षाणां प्रसंगात् ग्रांदीयते । अहँधु च रागेण कामदानं तदुच्यते । संसदि ब्रीलया वाऽथ अर्थिभ्यो वा प्रयातिः । प्रदीयते च यद्दानं ब्रीलादानमिित स्मृतम् | दृष्टा प्रयाणे श्रुत्वा वा हर्षाद्यत् प्रयच्छति । ईदानमिति प्राहुः दानं तद्भर्मन्तिकाः ।