पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१ श्री ओोदिवासमक्षिकृत-तास्यचिन्तामणिसहितम् मृष्टान्नदाता त्रूणोऽभिहोती इति भगवोक्तम् । यद्वा क्रियायुक्तः-शताभिपेकक्रियायुक्तम् तृतीय प्रश्नः तस्राक्षान्दीमुखं कृत्वा क्षपक्षे शुद्धेऽहिन पूछे पूर्ववद् हुत्वा तथैव ‘कपिल इवे'ति वृद्धस्य, द्वापा व वढ्न् अक्षतोट्कादीन् मृन्ध्यदध्यात् ॥ ७ ॥ तस्रादित्यादि । खात् वैष्णवत्वसंभवात् हेतोः । 'न क्लतिं निजवर्णधर्मतो यः सम्मतिरात्मसुहृद्विपक्षपक्षे । सितमनसं तमवेहेि विणुभक्तम् । इति विष्णुपुराणमरणात् स्वकर्मानुष्ठानाद्धि वैणत्यसंभः । आस्फोटयन्ति पितरः ग्रनृत्यन्ति पितामहाः । वैष्णो नः कुले जातः स नस्सन्तारयिष्यति । इत्यादिना पुस्रादीनां वैणवत्वंसंभवेन पितृपितामहादीनामुत्तरणमरणाञ्च तत्मा दित्युक्तम् । नान्दीमुखं कृत्वा । अष्टादशसंस्कारेषु वर्षवर्धनस्यानन्तर्भावात् पृथकृन् नान्दमुखग्रहणम् । शुक्रुपये शुद्धेऽहनीत्यादि । उदाग्ने आपूर्य माणपक्षे पुष्ये ब्राह्मणानन्नेन परिग्यि पुण्याहं स्वस्तिमृद्धिमिति वाचयित्वा औपासनाग्राधारं दुखा। पूर्ववत् नामकरणव स्वष्टकारान्तं हुत्वा पञ्च बाणं प्राजापत्यं विष्टाकाश्च हुला पूर्ववत् अश्तोट्कादीन् पाणिभ्यां गृहीत्वा 'कपिल इवे' ित मन्त्रेण वृद्धस्म दृद्धाया वदन् अक्षतोदकपुष्पाद्दीन मृत्रं आदद्धयात् ॥