पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“: एशिः सः श्रीर्वतानाहुर्मुकम्। अगस्त्यः- 'नष्ट-टूर्वी या मध्ये द्वे संक्रान्तः श्रा भवं । सट्यकतः-- श्रीधरः “ 'राशिद्वयं यत्र मासे संक्रमेन दि#ः । 'अमा च पूर्णिमा मैत्र द्वितीयपूर्णिमायुक्त पिासं वदन्ति हि । , मासे बुलं भवेत् । अग्रज्वालेति त्रिंश्ल्यात सर्वकर्मविनाशिनी । 'अंहस्पतिरवन्तीषु संसर्पः कोसलेषु च । अधिमासस्तु पंचाले अम्ल तु न द्वेषभक्' । इति अशीतिवर्षाणीत्यादि । अष्टमासधिकत्र्यविणणि सौरमासेन, अधिकानीत्युक्तवान् । सौरमानेन यदा अष्टमासयुक्तवर्षत्रयाविकाशतिवर्षाणि अधिगच्छेयुः भवति । तदा (चान्द्रमोन्) दृष्टसद्दश्चन्द्रो भवति । असिन् पक्षे (ौरवक्षे) मासचतुष्टयाधिदर्शनं भवति । तमेनं क्रियायुतं पुण्यकृत्तमं ब्रह्मश्रीरमित्याचक्षते ॥ ६ ॥ तमेनमित्यादि । उक्तप्रकारेण वर्तमानमैनम् । क्रियायुतं वर्षवर्धन क्रियायुक्तं ब्रह्मशरीरमित्याचक्षते। द्वा . सहस्रचन्द्रजीविनं क्रियायुक्तं ब्रह्मविदा समानशरीरमित्याचक्षते । 1. बान्द्रमानरीत्या तु अप्टनात्ताधिकाशीतिवर्षेपु प्टस चन्द्रः भवति । तया हि :- अप्टमागाधिकाशीतिवर्षाणां मारसंख्याक्रमेण अष्टाधिकपष्टधुपेतनषशतं (९७८) इन्दनो जायन्ते । 'पंचभे पंग्रम् वर्ष द्वौ मासौ अधिमासकौ' इति वचनात्। द्वात्रिंशदधिकमाभास्टन्ति । तावन्तः इन्दवः जायन्ते । आहत्य सहस्रमिन्दनः