पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृशन्तरे– श्री निदसखिकृत-भीत्यचिन्तामिणहितम् [तृतीय प्रश्ने दिनाड़यः पञ्चपञ्चाशत् कदोऽयं त्वधिाप्तकः । ‘मष्टः कारणभूतै सौ सूर्याचन्द्रमौ मिथः । ऊर्थप्रदेशतीं च मन्दगामी दिवाकरः । अध प्रदेशवतीं च शीघ्रगामी निशाकरः । व्यवस्थितमानं स्यात्सकलं शशिमंडलम्' । इति धन् िमासे न संक्रान्तिः संक्रान्तियमेव वा । पर्वद्वयं संक्रमयोर्यदि स्यात् पवन्तरे संक्रमणढूयश्च । मासेषु द्वादशादित्यः तपन्ते हि यथाक्रमम्। नपुंसकोऽघिके मासः मंडळं पते रवेः ॥ इति शाततपः- :मंडलान्तर्गः पापो वज्ञान फल्नाशकृत् । नैतैयातुधानाचैस्समाक्रान्तो विनाशकैः । मलिम्चैस्समाक्रान्तः सूर्यसंकातिवर्जितः । मल्लुि विजानीयात् गर्हितं सर्वकर्मसु ' । इति यौतिषं- ‘कन्यागतेऽथ वा सूर्ये कृश्चिकं वाऽथ धन्वनि । मरे ऽध मनेि बा नधिमासो विधीयते । । इति ब्रह्मसिद्धान्ते - 'अमावास्यापरिच्छिन्नो मासस्थात् ब्राह्मणस्य तु । संक्रान्तिौर्णमासीभ्यां तथैव नृपवैश्ययोः' । इति