पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितामहः- श्रीभारतेः– नाक्षत्रवसः प्रोक्तः आयुये प्रशस्यते। ! इति ज्यौतिषे – 'सैरो मासो विवाहादै यज्ञादो सवनः स्मृत । आदिके तृकायें च चान्द्रो मासः माझ्यते । ! इति श्रह्मशिरान्ते-- 'सौरणाब्दस्तु मानेन यथः भवति भार्ग । सावने तु तथा मासे निषट्कं न पूर्वते ॥ दिनरात्राश्च ते राम प्रोक्तस्संवत्सरेण ट् । सैौरसंवत्सरस्वान्ते मानेन शशिनेन च ॥ एकाङ्क्षातिरिच्यन्ते दिनानि भृगुनन्दन । वर्षद्वये साष्टमासे तस्मान्मासोऽतिरिच्यते । सत्यव्रतः– तावत्परिमितः कालो गुरोर्मासस्तु वसरः । बृहस्पति – एकद्दिष्ट विवाहादौ कणादौ सौरसाक् । सदैव पैतृकृयदौ मासश्चान्द्रमसः स्मृतः' । इति

  • देवे कर्मणि पित्र्ये च चान्द्रो मासः प्रश्रयते । । इति

‘पञ्चमे पञ्चमे वर्षे ौ मासावधिमासौ । सदैव पितृकार्यादै मासश्चान्द्रमसः स्मृतः ॥ इति ‘वािहतयज्ञेषु सौरमासः प्रशस्यते । ‘खेरभ्युदये मानं चान्द्र सापितृकर्मणि । यज्ञे सापनमित्याहुः राका सर्वनादिषु' । इि ४७९