पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Y तथेत्यादि । तथा पूर्वोक्तप्रकारेण । आधाननक्षत्रे स्यानां आधान नप्त एव कुर्यात् । आवश्यकछुभिप्रायेणैवमुक्ताम् । नियवाभि प्रायेण वर्षान्ते इत्युक्तं इति न पैनरुधम् । तदेवं वर्तमानस्य यद्याप्ताधिकाशीतिवर्षाणि रविर्षेणाधि कान्पवेिगच्छेयुः स दृष्टसहस्रचन्द्रो भवति ।। ५ ।। तदेवमित्यादि । तत् -क्ष्यमाणब्रह्मशरीरत्कारणात् । एवं उक्तः प्रकारेण । वर्तमानस्य-प्रवर्तयः । अष्टमासेत्यादि भासशब्दविवरण सिद्धान्तशिरोमौ। मासा एते सुता नाम शतं तिथिसमन्विताः । वसन्यूषन्तो वर्षेषु प्रस्तावेषु चतुर्विधाः । ऋििरवेरगरणे() वर्षवं तेषु तेन च' । इति विवर्षादीनां लक्षणे गर्गः ।

चान्द्रः शुकादिशन्तः सावनशिता दिनैः ।

एकराशौ निर्यावत्कालं भासस भास्कर चान्द्रसवनसैौराणां भासानां च प्रभेदतः । चान्द्रसावनसौराः स्युः त्रयस्संवत्सरा अपि' । इति स्मृत्यन्तरे– ‘चान्दोऽपि शुक्रुश्चादिः कृष्णाविति च द्विधा । शुझक्षादिकं मांसं नांगीकुर्वन्ति. केचन' । इति स्मृत्यन्तरे- 'गमें वाधुषके भृत्ये प्रेतकृत्येऽनुमासिके । सर्वदानानि होमश्च सायने मासेि कीर्तिताः । श्रौतस्मार्तानि कर्माणि मासोक्तानि ब्रतानि च । तिस्रदानाद्विदानानि चान्द्रे मासे वदन्ति हेि ।