पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकिव: स: श्रीगीतानाशनम् मासे मासे संवत्सरे वा । अहि-न रात्रौ ! तसिम् ! यतः स्त्रिय इत्यादि । स्त्रियः पाश्म्पर्थागतं क्षिाचरं यमाहुः, तं कुर्यात् । कुलद्धाः स्त्रियः यदाहुः लदपि तत्तःकाले कुर्यदिति भावः । 'य एव लौकिः त एव तेन यायात् सतां मार्गः न गच्छन् प्यिति'| इति स्मृतेः चिष्टाचारविषये चौधायनः-'प्रत्यकालकाद्भनात् दक्षिणेन हिमवन्त मुदक्पायिात्रमेतार्या तस्मिन् य आचारः सः प्रमाणम् । गंगायमुनयोरन्तर मित्येके । अथाप्यत्र भनिो गाधामुदाहनि । 'श्चासिन्धुर्विधर्णः सूर्यस्योदयनं पुनः । यावत् कृष्णा विधान्ति तावद्धि ब्रह्मक्स म्' । इति मतुः-- ‘वमै जिज्ञासमानानां प्रमाणे प्रथमं श्रुतेि । तीयं धर्मशास्त्रञ्च तृतीयं लोकसंकाहः । आसमुद्रातु वै पूर्वमासमुद्रातु दक्षिणात् । हिमवद्विन्ध्ययोर्मध्ये आर्यावर्त प्रचक्षते । सस्वनीदृषद्वत्यः देवनद्योर्यदन्तरम् । तं बर्मित देशमार्यावर्त प्रचक्षते । तमिन् देशे व आचारः पारंपर्यक्रमागतः । ४७५ कुरुक्षेत्रश्च त्याश्च पाञ्चालाश्शूरसेनाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरम् । धृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञेिवो देशो म्लेच्छंदेशस्वतः परम् । एतान् विशाय देशांस्तु संश्रयेरन् द्विजातयः' । इति ।