पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७६ श्री श्रीनिवासमधिकृत-तात्पर्यचिन्तामणिसहितम् तृतप प्रश्न जुहुयात् | ' यद्देशादेकहेळनं यदीच्यन्तृणम्हं, बभूव आयुष्ट विश्वतो द६'दित्येतैराज्यं जुहुत वैश्वानराय प्रतिवेदाम इथुपितष्ठत यदर्शनमेनो भ्रूणहत्यासान्भोक्ष्यत्रे'इतीत्यादि केचिदच्छिद्रपाठोक्तमपि कुर्वन्ति । भूः- ‘यद्देवादि चतुस्सूचै; जुहुयादाज्यमन्वहम् । यद्देवः, आदित्येभ्यः- देवा जीवनं, अग्वे गार्हपत्य-ऋतेन द्यावापृथिवीभ्यां सरस्वत्यै-सजादशैवात् जातवेदसे-यद्वाचा, अग्ये माई फ्याय-यद्धस्ताभ्यां, अदीव्यन्नृणं यन्मयि मातादयः उक्ताः। कत्र बोधायनः । समित्याणिर्यजमानाय लोकेऽक्शाय () वैश्वानराय प्रतिपेद्राम' इति द्वादशचें सूक्तनोपथाय'यन्मया मनसा वाचा कृतमेन: कदाचन । सर्वस्मान्मेतिो मोधि चें हि बेत्थ यथातथै स्वाहे' ित समिधमभ्याधाय बरं ददाति'इति । आमा वित्रतन्भ्रात् जुहोति । आसवित्रतवन्धात् उपनयनपर्यन्तं । जम्ममासे जन्मनक्षत्रे जुहुयादित्यर्थः । अत्र बोधायनः- ‘अथ संवत्सरे धद ट्यू मासेषु, चतुषु मासेषु, ऋतै ऋतौ, भासि मासि वा कुमारस्य जन्मनक्षत्रे 'उपनीतस्य च तत्र तत्र तसूक्तानि ॥ १ ॥ उपनीतस्येत्यादि । उपनयनक्षत्रस्य च द्वितीयजन्म (नक्षत्र) यात् वमिन् नक्षत्रे व्रतसूक्तानि भवन्ति तत्र तन (उपनीतस्य) कुर्यादित्यर्थः । वेदातस्य यदहि विवाहो भवति मासिके वाकेि याि तसिन्, गन् त्रिय आहुः पारंपर्यागतं शिष्टाचारं तत् करोति ॥ ३ ॥ वेद्शातस्येत्यादि । वेइलातस्य-मावृत्य । यद-िसम 1, तपनीतस्य सनाबर्तनपर्यन्तं, उपनमनक्षत्रे तत्कालतमूषतानि पूर्व हुधा पूर्ववत् कूश्माणहोमान्तं जुहुयात् इति न्याक्षरमुनिकोवी टिप्पणी ।