पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'

अथ एकत्रिंशः खण्डः झार्षभं वैरवणमग्रीषोमीयं दैष्णव धातादि भून्होमं यद्दधादि आर्यभमित्यादि । ऋषभदधतिमन्त्रद्वयसंग्राहार्थमार्पभमित्युक्तम् । यद्देबा, देवेभ्य आदित्येभ्यः-देव जीवनकाभ्या, विश्रेभ्यो देवेभ्यः-ऋतेन द्यावापृथिवी, द्यावापृथिवीभ्यां सस्वयै-इन्द्रायी मित्रावरुणै, इन्द्रामित्रावरुण सोभधातृबृहस्पतिभ्यः-सजातसँसात्, अये जातवेदसे, यद्वाचा यन्मनसा. अग्ये गार्हपत्याय-येन त्रितः ज्योतिषे, यकुसीदं, अन्नवे- -मयि माता, अये गार्हपत्यायष्य-यदा पिपे, अष्टये-यन्तरिक्ष, आये गाईपयाय, यदाशप्ता, अझये गार्हपत्याय-अतिक्राम,ि अझये-तेि दैवः, झये गार्हपयाय-दिवि जाता, अश्यः शुन्धनीयः--यदापेो नक्त, अश्वो हिरण्य वर्णाभ्यः- इमं मे क्रुण, तत्काया,ि वरुणाय-त्वं नो अने, सत्वं नो नो अने, अझील्णाभ्यां-जूमने, अगये अयसे । यदीयं, अमीन्द्राभ्यां-यद्धताभ्यां, ऊ श्याराष्ट्रभूद्रामप्सरोथ्या उग्रं पश्ये राष्ट्रभृन्, उग्रं फक्ष्याराष्टमृद्धां-अवते, उदुम, इमं मे क्रुण, तत्वायामि, वरुणाय-वं नो अग्ने, सत्वं नो अग्ने, अमीवरुणाभ्थ-संकुयुको निर्यक्ष्मं, दुशैसानु-देवेभ्यः संवर्चसा पयसा, स्रष्ट-आयुष्ट विश्वतः, आये आयुर्दा अग्ने, आयुर्दायामये-इमल आयुषे, अझीवरुणदिििवधभ्यो देवेभ्यः-अन्न आ,ि अनेपवस्, अ:ि ऋ:ि पवमान, अमये पवमानाय अग्ने जातान्, सहसा जातान्, अझवे जातवेदसे-अग्ने यो नोऽभित, अझये वृन्न-ओझे यो, झये-यो नश्शात्, उषोमृिभ्यां यो नस्सलः, देवेभ्यः-यो मां द्वेष्टि, यो असभ्यं, माये जातवेदसे ।-सैशितं, ब्रह्मणे

1. अत्र आदित्येभ्यः देवेभ्, इदं न म' इत्यादि उद्देश्यायागोधकं वचनं प्रयोक्तव्यं न वेति विचारः पञ्चदशखण्डे १४० पुढे द्रष्टव्यः ।