पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ७४ श्रीश्रीनिवासमखिकृत-तात्पर्यचिन्तामणिसहितम् [तृतीय प्रश्न

विष्ये श्रोणायै-सुभ्यः श्रविष्टभ्यः-वरुणाय शतभिषजे-अज एक पदं प्रोष्ठपदेभ्यः-अहिर्बुध्न्यै प्रोष्ठपदेभ्यः-पूणे-रेवत्यै-अधिभ्यां अथयुग्भ्यां - यमाय अपभरणीभ्यः स्वाहा । व्याहृतिः ॥ ४ ॥ होमप्रकाः कथमित्याकांक्षायाम्ह अग्रय इत्यादि अपमरणीभ्य स्मृतिः – यन्न 'सैौरे मासे ििधनों चैन चान्द्रमासस्तु गृह्यते । ििथः पूर्वा तु कर्तया जन्मनक्षत्रमन्ततः । एकसंौ यदा मासौ स्यातां संवत्सरे कचित् । ता पितृकार्याणि दैवकार्याणि चोत्तरे' । इति कर्तश्यानत्रयः । संव्हे- ‘यस्मिन् मासे निक्षतं तिश्चिर्या संभवेद्यदि । पियं पूर्वे तु कर्तत्र्यं बन्भर्श्वभरे तथा ॥ इति व्याप्रपादः- ‘यस्मिन् राशिगते सूर्वे विपतिरुपपद्यते । तेषां तत्रैव कर्तव्यः पिंडदानोटकक्रियः' । इति इति श्रीमौशिकर्ययेन गोविन्ाचार्यसूनुना वेदान्ताचार्यवर्ये, श्रीनिवासाख्ययज्वना विरतेि श्रीवैखानससूत्रव्याख्याने नात्र्यन्तिामणौ तृतीयप्रश्ने विंशः खट्टः