पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ वर्षवर्धनम् । १ ।। अथेत्यादि । अथ-नामकरणानन्तरम् । आयुष्यवर्षा कर्धन्तेऽनेनेति वर्षवर्धनम् | संस्काराणां मध्ये पठितवात् अकरणे प्रायश्चित्तविधानाचेद नित्यम् । दारकस्य जन्मनक्षत्रं यद्वेवत्यं सास्य देवता प्रवाना भवति ॥ २ कृतिकासु जातस्या:ि-रोहिण्यां जातस्य प्रजापतिः इत्यादि । इतरे अग देवताः ! स्वजन्मनक्षत्राफियो देवाः ब्राहणाश्च पूजनीयाः ! गुरुदेवाश्च प्रिाश्च पूजनीयाः प्रयलः । वनक्षत्रञ्च पितरस्तथा देवाः प्रजापतिः । प्रतिसंवत्सरं यक्षात्कर्तव्यश्च भहोत्सवः । इति आयुष्याभिवृद्धयर्थमश्वमेधफलावासेश्च कर्तव्यम् । तस्मादाधारं हुत्वा तदादि देवतानक्षत्राणि च मुहुयात्।। ३ ।। अग्ये कृचिकाम्पः-प्रजापतवे रोहियै - सोमाय भृग शीर्षाय - रुद्राय आद्रयै - दियै पुनर्वसुभ्यां – वृहस्पतये तिष्याय - सर्वेभ्यः आश्रेभ्यः – पितृभ्यो मधाभ्य - अर्यम् फागुनीम्यां - भगाय फागुनीभ्यां - सविले इस्ताय – त्वष्टे अनूगषेभ्यः – इन्द्राय ज्येष्ठायै - प्रजापतये मृलाय - अधः अषाढाभ्यः - विश्रेभ्यो देवेभ्यः अपाडाभ्यः - ब्रह्मणे अभिजिते