पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ः 1. श्री श्रीनिवासमखिकृत-तात्पर्यविन्रामसिहितम् [तृतीय प्रश्न तनूतयेति पूर्वेशं चतुर्णान्क्षुषज्यते । द्विश्लु च पतुप्पल् पशुष्क्युिभयत्र च । वैश्वानरो न ज्ये' ित सूक्तमष्टममष्टमः । एतान्छौ घृतम्नेन हुनेत्यापनुत्तये । झाहान्ते घृतान्नेन हुन तु सवनत्रयम् ॥ भैनी व्रती विव्याशी पूर्णपात्रं चतुष्पथे। सिंहेम इति चावेष्टय प्रास्यं नक्षेद्विषां दशि । उपखाय 'सह ति दक्षिणालैबिार्चनम् । मुच्यते सर्वपापेभ्यो महतः पातादपि ।। गोमिविधस्वेष कूश्मांडस्तु प्रवक्ष्यते । अमायां पूर्णमास्थां वा केशश्मश्रूणि वापयेत् ॥ षण्मासश्च तुर्दशद्भादशाष्टौ यहन्तु वा। ब्रह्मचारी हविष्याशी थालीपाकोक्तचरुम् ॥ आघारकाज्यभागन्ते भूर्भुवस्सुवरोमिति हुवा तन्मििरवाज्यं यद्देवाद्यनुवाकान् । अग्रेग्यान्ने अंगिरश्च पुनरून सहेति च । समिद्रौ निधायानूआजमित्यादि पूर्ववत् । स्तरः-सप्तमः इति भावः ।