पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अम् क्तुवैिशातिरंगुल्यं कटितश्धोरुविस्तरम् । नलका चतुरंगुल्यं पंचमालांगुल भवेत् ॥ ११ ।। द्वादशांगुलमेवं स्यात् ऊंच्यामध्ये रसांगुलम् । पाष्णितारोश्चमात्रं स्यात् चतुरंगुलं यवाधिकम् ।। १२ ।। वेक्ष्मंगुछदीर्घ स्यात् सयवन्तु अदेशिनः ॥ १३ ॥ निमान्ना मध्यांगुल्यमनामा तु त्रिमात्रिका । कनिश्च वर्धमात्रन्तु क्रमेण तमिष्यते ॥ १४ ।। द्वेकमा सार्धसप्तसप्तभ्ख्याक्सार्थकम् । तस्तारार्धन्तु विस्तारं नखे पादोनदीर्थकम् ।। १५ ।। षट्पञ्चचतुरश्च बाहुकूर्परमध्यभम् । प्रकोष्ठं मणिबन्धश्ध क्रमेण विस्तृतं भवेत् ।। १६ ।। तलतारं षडंगुल्यं तद्धनं द्धांगुलं भवेत् । मदेशिनी भाषमात्रमनामा च समं भवेत् ॥ १७ ॥ कनिष्ठा चतुरंगुल्यमंशुष्ट तत्समं भवेत् । अंगुष्ठादि ततं द्वारसप्ताष्टषडयवाः ।। १८ ।। अप्रे षडैशवेदांशक्तिारं नखदीर्घकम् । यवाधिकं भवेत्सीमा झुवेोमलं तथान्तरम् ॥ १९ ॥ द्विमात्रद्वियवं प्रोक्तं पुटमंगुलमास्यकम् । गोज्यायाभं तदर्ध स्यात् अस्यायामं त्रिमात्रकम् ॥ २० ॥ निक्कोत्तरपाली स्यात् उत्तरं चंगुलं भवेत् । तदर्धविस्तृतं पाली यवं शेषन्तु रक्तभाक् ।। २१ ।।