पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुबन्धः यूका दृष्टिस्तथा नासापुटं तु छंशुक्लं भवेत् ।। २२ ॥ गेोजीमूलन्तु नासाग्रं तुंगमस्य विशालकम् ॥ १३ ॥ तद्विमात्रद्वयवोपेतं चतुगुलमायतम् । नालालं तथा शेषमेवमूझं विचक्षणैः ॥ २४ ॥ उत्तभे दशताले चेत् देवो देव्योश्च मध्यमे । मध्यमे दशताले वेर्देवो देव्यौ कनिष्टिके ॥ २५ ॥ श्रेष्ठमध्यमहीनेन दशतालेन कारयेत् ।। २६ ॥ वेदोनविंशतिरिति क्रमेण ििवधं मतम् ॥ २७ ॥ इति पञ्चमोऽध्यायः ।

{