पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधभे दशलाले च मानमिह कथ्यते । उष्णीषकंठजानु च नलेोश् चतुरंगुलम् । अक्ष्यन्तं पुटसीमान्ते ह यिनसंयुतम् ॥ २ ॥ अक्ष्यन्तं पुटसीमान्त हैंनु द्वियवसंयुतम् ! ३ ।। टातु हृदयं नाभिः नाभेदान्तदीर्घकम् । पादाश्रमं बाहूरुतुल्यं गुरुं कूर्परं तथा ।। ५ ! प्रकोष्ठमेकोनविंशं डधै तलदीर्धकम् । मध्यांगुलन्तु वृषमा मुंखें रुद्रांशारकम् ।। ६ ।। ग्रीवा सप्तांगुलं तारै बाहुमूलं तथा भवेत् । तत्समै जानुविस्तारं कक्षान्तरमुदाह्वतम् सप्तदशांगुलं प्रोक्तं स्तनता नवांगुलस् । तदर्घ वोन्नतं विद्यात् चूचुकं न्यवं भवेत् ॥ ८ ॥ स्तनाक्षश्चार्धमात्रन्तु उन्नतै द्वयवं भवेत् । त्रयोदशांगुलं तारं स्तन्तो हृदयावधि । मध्यमेकादशगुल् श्रीणिविंशतिमान्नकम् ।। १० ।।