पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आन्धः नालान्तरं पिादं स्यात् छ्यायामन्तु पेिम्मली । तदर्धतारं विस्तीर्णश्चाक्षिसूत्रातु कर्णस्रोतश्चतुर्वकम् । धनै सार्धबवं कर्णवार्तपालेिश्धतुर्येवम् ! ५३ ॥ तस्याधेोग्रीवमानं स्यात् यियं चतुरंगुलम् ।। ५५ ।। हेिक्षासूोपरि स्कन्धसन्धिवेदांमुन्नतम् । कर्णबन्धादथ स्कन्धार्धाश स्यात् स्कन्धसीमकम् ॥ ५६ ॥ सप्तांशं बहुलै स्कन्धौ हेिका सूत्रान्तवत् क्षयः । कर्णाधस्तातु भागं स्यात् काकुन्मानमिति स्मृतम् ।। ५७ ।। तस्मातु कटिसन्ध्यन्तं वैशमृक्षांशमायतम् । ककुन्मानादधेो वेदांशं नीत्वा कक्षस्य विस्तरम् ।। ५८ ।।