पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वः सपीठं भवेत् स्कन्धसन्धिर्वेदांशमुग्मतम् ।। ५९ ।। ककुडोधेो दशांगुल्यं फलकान्तरमिष्यते ।। ६० ।। वैशपश्धस्यसीमान्ते वृहत्यैौ सप्तांशौ घनैौ ।। ६१ ।। ६२ ॥ घने षोडशमात्रं तत् तद्धोंऽशोऽक्किो भवेत् । स्रयोदशार्धभागान्तु कटिसञ्धेः कथ्टकान्तकम्(?) ॥ ६३ ॥ नवाधौशकविस्तारै स्फिपिंडैौ द्वैौ सुवृत्तकै ! ६४ ।। मेदूसूत्रादधेो वेदांशाधैजधनलयनैौ ।। ६५ ।। सुवृत्तग्रीवनाहे तु द्विरेखापरिवेष्टिता । स्तनान्तरं तथा हिका हिकात् कक्षान्तरं तथा ।। ६६ ।। सार्धत्रयोदशांशं स्थात् कक्षात् कक्षान्तरान्नतिः । सपादोशाकं साधौशकं हृदयनेिझकम् ।। ६७ ।। स्तनधीठोन्नतं छंश सयवं स्तनवृत्तकम् । उलते द्विधचं तारं सुवृत्तं स्तनचूचुकम् ।। ६८ ।। हेिका द्वियवनि स्यात् अधेो जत्रुः द्विर्यशकम् । नाभिः प्रदक्षिणावर्ता तारं निन्नाशपाइनम् (?) ॥ ६९ ।। नाभेः सयवपञ्चाशे श्रेणिपाश्च षडेशकम् । भ्थंशार्धाशं कटिश्रेण्याः शेषांश मेट्रपीठकम् ॥ ७० ।।