पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुवोऽन्तरार्धमात्रं स्यात् बाणांशन्तु ध्रुवायतम् । द्वियवं भ्रमध्यविस्तारमअक्षयविशालकम् ।। ३५ ।। कनीनिकाया (?) अधैं .... । यचं तस्मात्सितांशकम्। धडावं कृष्णमध्ये तु अपरे तु सितांशकम् ।। ३६ ।। सममेव विजानीयाद्विस्तारं षडयवाधिकम् । नेत्रान्तेऽर्धयवं रक्त ज्योतिर्येवप्रमाणकम् ।। ३७ ।। द्वियचार्धयवोपेतमूध्वाधोवर्मविस्तरम् । आक्षिष्टन्तरमानन्तु द्वियंशं द्वियवाधिकम् ।। ३८ ।। नेत्रापुच्छयोर्मध्यं पादोनव्द्येशमिष्यते । सपादशकं तारं नासिकापुटबाह्यतः ।। ३९ ।। तदर्धञ्च तद्धेश्व भध्यं मूलं क्रमाद्विदुः । गेोजीमूलात् नासाग्रे तुंगं व्याशं पुटोध्र्वतः ॥ ४० ॥ नास्थविपुलं रन्धं यवमाने पुटस्य तु । बहुलन्तु (३) यत्रं तस्य द्वारं तिर्यविशालकम् ॥ ४१ ॥ सप्तार्ध यवमुत्सेधै श्रोतस्यो (?) यवपञ्चकम् । तिलपुष्पाकृतिर्नासापुटं निष्पावबीजवत् ।। ४२ ॥ पुष्करोत्सेधमंशं स्यात् पादांशे मध्यविस्तरम् । अध्यर्धमेवमालंब्य नासाग्रं पुटसूत्रकम् ।। ४३ ।। वेदाधेयवदीर्घ तत् गोजीतारं तदर्धकम् । उत्तरोष्ठायते वेदांशाधिकं द्वियवं भवेत् ।। ४४ ।। पालेितारं यवं व्यधैं यवं तस्य.विशालकम् । आनुपूव्यर्थात् क्षयं तारमामृकान्तं तथाऽऽयतम् ।। ४५ ।। त्रिबक्रा चोत्तरा पाली तदेवास्यायतं मतम् । नवाष्टदशषट्सार्धयवैस्तारावतोन्नतम् ॥ ४६ ॥