पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भादोनश्यंशकं मध्यमूलपकनिकेि । मणिबन्धावसान्तु श्व ': धनं यावशक भवेत् । ठशेन पार्षिणहस्तं स्यात् शुकोदरविशालकम् ।। २९. नि मध्य तले तस्मिन् चक्रवत्, सूक्ष्मरेंख्या । द्वार्वेिशदंशकं ष्ट भावंशे धोर्द्धोः ।। ३१ ।। । ३२ केशान्तात्तत् त्रिभार्ग स्यात् सुशेगं तत् निर्थशक केशान्तादक्षिसूत्रस्य द्वयोर्मध्ये भुवोः स्थितिः । भ्रमध्यमं समं कर्णस्योध्वैतुगमथांगुलम् । श्रूपुच्छावनतेिर्वे चापाकारं मनोहरम् ।। ३४ ।।