पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नलका चतुर्योपेता वेदांशा स्याद्यवाधिका ।। १२ ! पञ्चांशं कुक्षिगुल्फान्ते वेदाधर्वाशं तलेोच्छूपम् । पाणिश्ध मपदं तारं षडशे षडयवाधिकम् ॥ १३ ॥ (षडंशे तलामविस्तारं वेदांश यिवाधिकम्) अंगुष्ठस्यायतै तारं यवोपेतद्वियंशकम् । तस्यार्ध रूविस्तारं पादोनायत्कर्तुलम् ॥ १४ ॥ सुखोन्नतांगुलं पार्श्वद्वयं सुखे (?) समांसलम् । नियोपेतवेदांशं नियंशं षडयवाधिकम् [॥ १५ ।। प्रदेशिन्यादिविस्तारं नव सार्धसप्त षट् ।। १६ ।। सपावाष्टांशकं बाहुमध्ये तारं तु कोर्परम् । मुनिभागं प्रकोष्ठश्च बाधाधीश यिकम् ।। १७ ।। मणिबन्धं त्रयं सक्षमात्रन्तु तलदीर्घकम् । षडंगुलार्धकं मध्यमालदीर्घ प्रशस्यते ॥ १८ ॥ अनासेिका सद्वियवे शरांश तद्वदायतम् । प्रदेशिनीचतुर्भागं पादांगुष्ठकनिष्ठिके ॥ १९ ॥ एतदायामविस्तास्मंगुष्ठादीनि वक्ष्यते । सपादांशकमंश यवांशश्चांशषड्वम् ।। २० ।। भूलामवृद्विक्षपणे षोडशांशेऽशमिष्यते । अग्रतारेऽमिभागेऽक्षिनखक्तारं तदायतम् ॥ २१ ।। तत्पादादेकमन्यांशं द्विधा पाश्धद्वयोर्भवेत् । नखायामद्वयञ्चाश्चैवीधै शस्यते ॥ २२ ॥