पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सवेदवेदबाणद्वादशाष्टाधर्धकं भवेन् ॥ १ ।। तदंशं देहमात्रं स्यात् इन्माले दशभाजिते । यवास्यैकन्तु तन्मात्रैश्धांग्मानं प्रमीयते ।। २ ।। यवन्नथांशमुष्णीष्तुंगे तस्मात् त्रेियंशकम् । केशान्तन्तु ततोऽधोऽक्षिवर्मद्वयसमागमम् ।। ३ ।। नासापुटावसानञ्च ततो हन्वन्तमानकम् । युगांशे लियवं तस्मादधौशं गलमानकम् ॥ ४ ॥ यवहीनचतुर्भार्ग कंठं रुद्रयवाधिकम् । भान्वंशं हृत् ततो नाभिः नामेमेंदूस्य मूलकम् ।। ५ ।। समै तस्मादधश्चोरुर्नक्षत्रांश युग्मांशकम् । अंगुष्ठात् पाणिपर्यन्तं ललं सप्तदशांगुलश्च ।। ६ ।। हेिकाधो ऋक्षभार्ग स्थात् बाहुः कोर्परकं द्वयम् । मध्यांगुल्यअपर्यन्तं तलं तिर्यङ्कमुखस्य तु । भानुभागे नयाँश स्यात् ग्रीवा श्रीवमूलकम् ॥ ८ ॥ विध्यर्ध बाहुसीमान्तं चत्वारिंशार्धमात्रकम् । चतुष्पञ्चद्वयेोपेतं कक्षान्तरमुदाहृतम् ।। ९ ।। साधवेदेषुभार्ग स्यात् स्तनरोहेितदेशके । हृदयावधि तारं स्थात् सधैं त्रित्रिद्वयांशकम्। ।। १० ।। मध्ये द्विरष्टभागे स्यात् हृदयावधि तारक्तत् ।