पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्तज्ञातिदिनं प्रेोक्तं तदि सर्जसंयुतम् । शुभान् न युक्तं चेत् रच्छप्रामाक्षिास्तुषु ।। २९ ।। तदुत्सेधं पंक्तिपंक्तया भजेत्पञ्चषडन्तकम् । भागैकं वर्धयेणाबत शुभावादिसुसंभवम् ।। ३० ।। तन्मानं देवमानं स्यात् पादादुष्णीषर्सीमकम् । हृत्वाऽष्टमे मुनिदिनेशद्दशमवेशै शिष्ट हि योनिदिनवारधनव्यांश केल्वविभानुबहुलाधवत्स्क राद्याः ॥ ३१ ॥ ध्वजहरिदृषभेभा योनयम्ते शुभास्युः जनयुगलवेदत्वधृनन्दाः शुभक्षः । सितगुरुशशिबुधानां बारमुख्यांशकास्या द्वयमशुभशुभं स्यात्कर्तृजन्मादिसंख्या ॥ ३२ ।। शिष्टं विना समे क्षीणे आयादिः शोभनं विदुः । सैौरवारादिसंयुक्त विशाखादि चतुश्चतुः ॥ ३३ ॥ वियोगं भरणं नाशममृतं योगमिप्यते । गणन्त्वसुरमानुष्यं वर्जयेच्छुभमन्यथा ॥ ३४ ॥ इत्यागस्ये सकलाधिकारे मानसंग्रहविशेषो नाम प्रथमोऽध्यायः ।।