पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः न विद्यते चेदुतुंगे शिरसा सह झनकम् । नाहृतारं तथा स्थूले देशे संग्राह कल्पयेत् ।। १८ ॥ तदेकमेगुलं ज्ञात्वा मूल्बेरगुझे मतम् ।। १९ ।। यन्मूलबेरांगुलमानमात्रमाणमुक्तं भतेिमादिगम् । तत्संस्थया चायशुभादिो विधेयमन्यन्न विधेयम्यैः ॥ २० ॥ चोत्कृष्टकं विविधगुलभानामन्यत् । मानांगुलं रसविषं विना दिश्यात् ।। २१ ।। यजमानदक्षिणे हस्ते मध्यमांगुलेिमध्यमे । पर्वदीर्घ ततं वापि मान्ने मान्नमितीष्यते ।। २२ ।। मानवे निष्कलें बेरे शिरोमानं विनोदयम् । संश्राह्या मानं निश्चित्य कल्पयेत्सकलस्य तु ।। २३ ।। सप्तांगुलं समारभ्य द्विगुलविमर्धनात् । त्रयोविंशच्छतान्तञ्च माने स्यात् त्रिभिरैगुलैः ।। २४ ।। माशांगुलैः गृहाचनां प्रतिमानाश्च नान्यथा । त्रिष्वंगुलिप्रमाणेषु जात्शन्तु न रोपयेत् ॥ २५ ।। सामान्यं सर्वजातीनां तन्मानेष्वायनिश्चयः । अन्यमानन्तु संग्राहं तप्रभाणविशेषतः ॥ २६ ॥ अष्ट षट् कांस्यूवें वेदद्वयुगपड्धिम् । भागं कृत्वैकभागेन युक्तं जात्यंशकोन्नतम् ॥ २७ ॥ भूसुरसदि चतुर्णान्तु भनिभृक्ष्माद्विदुः । अष्टाभिर्वर्धिते ऋक्षहृते चे दृक्षमेिष्यते ॥ २८ ॥ ।