पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पः चण्डेशानुग्रहे दक्षिणेशं कालविनाशनम् ।। ८ ।। कम् । हस्तमानञ्च तालञ्च यजमानोदयेन च ॥ १० ॥ मूलबेरांगुलं प्रोक्तं मानमात्रांगुलं तथा । . भानन्तु रुदमेदं स्यात् तद्वेदं बहुधा भवेत् ।। ११ ।। पूजांशोभयतारनाहसदृशश्चाष्टद्वयांश भवेत्। तद्भागेन गुणेषुधातुनुक्रुद्रांशाषेि (कांशो)कं वोदयम् । हीनं वापि समेन मानमुदितं संख्या ऋयलिंशतेि बेराणां हि शिवांशभानवशतः स्वायंभुवे मानवे ।। १२ ।। गर्भ नन्दविभाजिते नवविध गर्भप्रभाणं भवेत् । वेदांशं विभजेलवोदयमिदं द्वारममाणं तथाऽऽ धिष्ठानांधिवशात्ममाणमुदितं चाष्टादशोच्च विदुः ।। १३ ।। एकहस्तप्रमाणेन हस्तैकेन प्रवर्धनात् । नवहस्तान्तमुत्सेधे नवधा इस्तमानकम् ।। १४ ।। एकतालं समारभ्य तालैकेन प्रवर्धनात् । नवतालान्तमुर्तुगे नवधा तालमानकम् ।। १५ ।। यजमानसोतुंगे नेत्रान्तश्चास्यसीमकम् । हन्वन्तं बाहुसीमान्तं स्तनान्तं हृदयान्तकम् ॥ १६ ॥ समानमिदं ज्ञेयं यजमानवशाद्विदुः । लिंगे स्वायंभुवे मू#ि मार्ने कारादिनिश्चितम् ।। १७ ।।