पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} --- सूत्रे चतुर्थमश्ले दशभखण्डविणावसरे 'पडंगुलादहीनं तदूपं कल्प य' तीति सूत्रे अयं अन्थः व्यायात्रा संगृहीतः ! द्रमेिडभाषया अग्रे अन्ध परिवृत्तश्च । त द्वामिझग्रन्थभागं विहाय संस्कृतग्रन्थोऽनिविष्टः । ििवश्वमेव वपुः परमेनिः । विधिमिमं सकलस् यथोदितं शशिधरेण तथा कथाभ्यहम् ॥ १ ॥ तद्चलञ्च चलं द्विविधं वपुः सुतरुसन्मणिधातुशिलक्षुधम् । विरचितं स्वयमष्टविध भवेत् ॥ २ ॥ चलाचलं शिलादारुपातु रलोहजम् ॥ ३ ॥ चलमेवं प्रयुञ्जीयदाभासं धातुळे भवेत् । चित्रं सर्वाङ्गष्टटं स्यादर्धभर्धाङ्गदर्शनम् । निोन्नतविहीनेन पटभित्त्यादिकल्पनात् ॥ | ५ ॥ चित्राभासमिदं प्रोक्तं फलं श्रेष्ठान्तरधम् । सोमास्कन्देश्वरछेन्दुशेखरं वृषवाहनम् ॥ ६ ॥ कटेश्वरं तथा गङ्गाधरं तु त्रिपुरान्तकम् । कल्याणयुन्द्रश्चार्धनारी पाशुपतं तथा ॥ ७ ॥