पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निध्रुवकाश्यपानां (काश्यपाई) यार्षेयः काश्यपावत्साः नैधुवेति होता िनधुवद् अवन्सात्वा कश्यपवदित्यश्वर्युः ॥ १ ॥ होता रेफवत् (भपवत्) अक्सास्वट् कश्यपवदित्यध्वर्युः ॥ २ ॥ शाण्डिल्यानां यथ; काइयथावस्तार शाहुिन्चेनि होता शडिल असावत् कश्यपादयध्यः । शाडित्य आक्सा काश्यपेति वा कश्पषवत् अवस्पावत् शण्डिलवदिायध्वर्युः ॥ ३ ॥ दैवलानां त्र्यार्षेः काश्यासित दैवति हो। देवलवत् असितवन् कश्यपवदित्यध्वर्युः। शाण्डिलासित दैवलेति वा देवलवत् असितवत् शण्डिलवदित्यध्वर्युः । दैवलावत्सा काश्यति वा कश्यपवत् अवत्तावद् देवलवन् इत्यध्वर्युः । असिताधत्सार पेति वा कश्यपवत् अवत्सात्वत् अतिवदित्यध्वर्युः ॥ ४ ॥ कश्यपदित्यध्वर्युः ॥ ५ ॥ काश्यपः, तेषां वसिष्ठकाश्यपैः विवाहो न स्यात् । काश्यपावत्सार १३