पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

t वासिष्ठानामेकार्षेयः वसिष्ठति होता वसिष्ठवदित्यध्वर्युः ॥५॥ (वासिष्ठानां त्र्यार्षेयः वासिष्ठशाक्तधपागशयेति होता पराशरवत शक्तिवद् वसिष्ठवदित्यध्वर्युः ।) कौण्डिन्यानां घ्यायः वासिष्ठमैत्रावरुणं कौण्डिन्येति होता कुश्निव मित्रावरुणनद् वसिष्ठवदित्यध्वर्युः ॥ २ ॥ औभन्यवानां (रौपमन्यपानां) यार्षेयः वासिष्ठन्द्रप्रमद भार दूसषेति (रौपमन्यपेति) होता (रोपमन्यपवत्) भट्टसवदिन्द्रप्रमद वद्वसिष्ठवदित्यध्वर्युः ॥३॥ पाराशर्याणां यार्षेयः वासिष्ठशाक्तथ पाराशर्येति होता पराशर वत् शक्तिवत् वसिष्ठवदित्यध्वर्युः ॥ ४ ।। इति एकादशप्रक्षे षष्ठः खण्डः ।