पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आगस्त्यानां इध्मवाङ्गानां न्यार्षेयः आगत्य दादर्थेच्युत ऐश् वाहेति होता इध्मवाद्दवत् दृढच्युतवत् अगस्त्यवदित्यध्वर्युः ॥ १ ॥ सांभवाहानां श्धार्षेयः आगस्त्य दाढर्थच्युत सांभवाहेति होता यावाहानां यार्षेयः आगस्त्य दार्थच्युत याज्ञवाहेतेि होता यवाइवत् दृढच्युतवत् अगस्त्यवदित्यध्वर्युः ॥ ३ ॥ सौमवाद्दानां भ्रयार्षेः प्रवरो भवति आगस्य दार्थच्युत सौमवाहेति होता सोमवाहब दृढच्युतचद् अगस्त्यवदित्यध्वर्युः शंसति ।। ४ ।। विश्वामित्राद्यानामष्टानामृषीणां एकगोत्रोत्पन्ना ब्रह्महर्षयः समा नर्षयो भवन्ति । ५ ।। अर्पिश्यानां ब्राह्मणानामार्षेयगोवस्मृतिः नान्येषाम् ॥ ७ ॥ यथा 'कि गोलो नु सौम्यासि' इति सत्यकामाह्मणम् ||८ ज्ञातुगौतमेच्छाया' छान्दोग्यश्रुतिः ॥ ९ ॥ तानूनपाता(दा)नां केषाञ्चि. क्षत्रियाणां यार्षेयः प्रवरो भवति, मानवै(द्ध)ल पौरूरवसेति होता पुरूरवोवत इल(द्ध)बन् मनुवदित्यध्वर्युः ॥ १० ॥ केषाञ्चिद्वैश्यानां ऽयार्षेयः प्रवरो भवति, बा(भा)लन्थव वात्स प्रीतिमांकिलेति होता भाँकिलवत् वत्सप्रीतिवत् (भ)लन्धवदित्य भवर्युः ।। ११