पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वि षण्डालवः चिङ्कयुक्तो नित्यनिन्द्यः सर्वकर्मबहिष्कार्यो नगर्यादी जेत् ।। २२ ।। १०४५ घगधीनाहारो भिअपात्रभोजी श्चमांसभक्षी चर्मवारवाणवाणि तसान्कृिष्ट सुतं समुत्पन्ने पतितो नष्ट धोशान् नरकान् श्रजति || २५ ।। सत्त्री मरकैम्पशायकः पितृन्पावयित्वा शुभान् नयति ॥ ३६ तस्मात् ब्राह्मणाद्याः सवण्यां विधिवत्युत्रभुत्पादयेयुरित्याह इति बाजपेणीये दशमश्ले (पञ्चमः पटल) पञ्चदशः खण्डः । गृहस्थाश्रमी-क्षातकाज - अझैः क्रीड-चर्ममयसंहितानि वानप्रस्थो-भिक्षुस्सात्वा – गोदोहकालमात्रं - सन्यासिनः - अथ नारायणमलिं-केशवादैः- अथ चातुर्वध्यसंकरेण - अथ पद्भयां विश्राच्छूद्रायां -वैश्यान्नृपायां - अम्बष्ठाद्विप्रायामिति पञ्चदश ।