पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ।। समुद्रषण्यभत्स्यजीवी समुद्रललंघन क्षत्रियायामधेोनापितः ।। ३ ।। वेणुवीणावादी ।। ६ ।। क्षत्रियायां कर्मकारः ।। ७ ।। वैदेहाद्विप्रायां चर्मकारः ।। ९ ।। नृयायां सूचिकः ।। ११ ।। ऋचीधेधनकृत्यवान् ॥ १२ ॥ आयोगवाद्विप्रायां ताम्रः ।। १३ ।। ताम्रजीची ॥ १४ ॥ खननर्जीवी ।। १६ ।। पुल्कसाद्विप्रायां रजकः ।। १९ ।। नावं प्रावयति ।। २ ।।