पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसधर्मसूत्रम् अन्तगलेन्यादि-पूर्वमेवोक्ताः नात्र विशेषः इति शेषः । क्षत्रियाया मृन्स्यबन्धुः ।। २२ ।। अम्पृश्यो झलहस्तो दारुकाः सुवर्णकारः अयस्काः कांस्य कारो वा ।। २१ ।। मत्स्यवन्धी ॥ २३ ॥ वैश्यायां समुद्र ।। २४ ।। समुद्रषण्यजीवं मत्स्यघाती च स्यात् ।। २५ ।। इति वाजपेयीये दशमश्ने चतुर्दशः खडः ।