पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्दशः खण्ड वैश्यान् नृपयामाधोवस्तन्तुवायः ।। १ ।। गूढाचारापुलिन्दः ।। ३ ।। कृतकां भ्राक्ष वा सुर हुन्धा पाचको विक्रीणानेि ।। ६ ।। चोरवृत्तात् वलयः ।। ७ ।। शूद्रान् बैश्यायां वैदेहकः ।। ९ ।। सविक्रयी । १० ।। चौर्यात् चाक्रिकः ।। ११ ।। लवणतैलपिण्याकजीवी ।। १२ ।। शूद्रात् ब्राह्मण्यां चण्डालः ।। १३ ।। सीसकालाथाभरणो वध्रबद्धकण्ठः कक्षे झारीयुक्तो यत स्तम्सश्चरत् सर्वकर्मबहिष्कृनः पूषाढ़े ग्रामादी वीथ्यामन्यत्रापि मला न्यपकृष्य हिपोहयति ।। १४ ।। ग्रामाद्दुरे बहिः स्वजातीयैः निवसेत् ।। १५ ।। प्रविशेचेत् राज्ञा वद्धयः ।। १७ ।। [