पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ प्रथमः खण्डः अथ ऋषिगोत्रप्रवान् व्याख्यास्यामः । १ ।। विश्वामित्रजमदग्भिरद्वाजगोतमात्रिवसिष्ठकाश्यपानां सप्तर्षीणा मगस्त्याष्टमानां यदपत्यं गोलं तस्मिन् गोले वराणामृषीणां प्रवराणां प्रवः ।। २ ।। प्रवत्काले यजमानस्य प्रवरं यथोक्तं होता चाध्वर्युश्च शंसति ॥३ तेषां विश्वामित्रकौशिकानां त्र्यार्षेयः प्रवरो भवनि वैश्वामित्र दैवरात औदलेति (देवलेति) होता, उद्दलवत् (देवलवत) देवरातषद् विश्वामिलवदित्यध्वर्युः । ४ ।। शैक्षकाणां (शैकथ्यकानां) यार्षेयः वैश्वामित्ररैक्षक(रैकथ्य) वणेति होता, रेवणव रौक्षकवत् (शैकथ्यवत्) विश्वामित्रवदित्य ध्वयुः ।! ५ !! वैश्वामित्रदैवश्रवसदैवतरसानां 5यार्षेयः वैश्वामिलदैवश्रवसव दैवतरसेति होत, देवतरसव देवश्रवीवत् विश्वामित्रवदित्यश्वर्युः॥६॥ लोहितानां त्र्यार्षेयः वैश्वामिलाष्टकौहितेति होता, लोहितवत्। अष्टकवत् विश्वामित्रवदित्यध्वर्युः ॥७॥ आजानां त्र्यार्षेयः वैश्वामित्रमाधुच्छन्दसाजेति होता, अजवन्मधु च्छन्दोवत् विश्वामित्रवदित्यध्वर्युः ।। ८ ।। कालानां व्यार्षेयः त्रैश्वामित्रकात्याक्षीलेनि होता, अक्षीलखत् कतव विश्वामित्रवदित्यध्वर्युः ।। ९ ।।