पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामुत्पति नाम कृतिश्च {। १ ।।

ततोऽनुलोमादनुलोम्यां जातोऽन्नालः ।। ४ ।। प्रतिलोमान्प्रतिलोभ्यां जातो व्रात्यं भवति ।। ५ ।। ब्रह्मणेो मुखाद्भूताः ब्राह्मणः मान्यधश्च ! ६ ! भ्राह्मष्यामसगोत्रायां विधिना ममन्वकं गृहीतायां जातो बाक्षणः शुद्धेो भवेद ।। ७ ।। कृङश्च विप्रै द्वै निन्दितौ स्याताम् ।। ८ । तस्मादधी वाहुभ्यामुत्पन्नात् भूखिया क्षत्रियायां विधिनञ्जातः क्षत्रियः शुद्धः । ९ ।। तयोरविधिकं गूढोन्पन्नः अशुद्धो भोजान्यो नाभिषिच्यः ।। १० अपट्टबद्धो रङ्गस्सैनापत्यं करोति । ११ ।। शुद्धाभावे अपट्टभद्धो नृम् पायात् ।। १२ ।। अधस्ताद्रुभ्यामुत्पन्नात् वैश्यायां तथा वैश्यः शुद्धः ॥ १४ ॥ विधिव मणिकारोऽशुङ्कः । मणिमुक्तादिवेधशंखचलयकारी स्पष्टम् । इति वाजपेयीपे दशममक्ष एकादशः स्पष्ट: ॥