पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अििमत्यादि । होमान्ते तर्पणं केचिदिच्छन्ति । तर्पणञ्च ‘प्रेताय केशवं तयामी' त्यादि । गुडाज्यफलयुतं याय हविर्वेिणुगायत्र्या देवेशाय निषेध् पादाचमनीयं सुखवा दद्यात् ।। ३ ।। अग्नेर्दक्षिणे दर्भघूत्तराग्रेषु दक्षिणाद्यर्चयित्वा 'नारायणाय सहस्रशीर्षाय –‘सहस्राक्षाय'-'सहस्रपादाय '-'परमपुरुषाय' परमात्मने । - 'पयोतिषे ? .. 'परब्रह्मणे ' - 'अव्यक्ताय ”–‘सर्व कारणाय – 'यझेश्वराय ! -- 'यज्ञात्मने ' – 'विश्वेभ्यो देवेभ्य – सर्वाभ्यो देवताभ्यः – 'साध्येभ्यः' इत्येतैर्नम इत्यन्तैः पायसं बलिं दत्वा आज्यमेभिर्जुहोति ।। ४ ।। अग्नेत्यिादि । मन्त्रेण तूष्णीं वा अर्चनादिकम्। नम इत्यन्तैरिति । पृथक् पृथक् नमहत्यन्तैर्नामभिरर्चनम्, बलिदानादिकं चतुभ्यन्तैः स्वाहान्तैश्च होमः। ब्राह्मणान् पादौ प्रक्षाल्याचम्य नववस्त्रोत्तरीयाभरणानि दत्वा पुष्पाचैः पूजयित्वा द्वादशभूतिं ध्यायन् उपदंश घृत गुडदधिफलयुक्तः घेतम भोजयित्वा यथाशक्ति सुवर्ण दक्षिणां ददाति । ५ ।। सहसशीर्षाचैः (पूजयित्वा) स्तुत्वा द्वादशनामभिः प्रणमेत ॥६॥ अन्तहोमं जुहोति ॥ ७ ॥ अभीष्टां परमां गतिं स गत्वा विष्णोर्लोके महीयते ।। ८ ।। स्पष्टम् । इति वाजपेयीये दशमझे (तृतीयः पटल) दशमः खण्डः ।