पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पद्म्यामुत्पन्नान् शूद्रात् शूद्रायां न्यवेन शूद्रः शुद्धः ॥ १ ॥ जारान्मालवको निन्दितः शूद्रेऽश्वपालकोऽश्वतृणहारी च ।।२।। इत्येते चातुर्वर्णिकाः ।। ३ ।। तेषामेव संकरेणोत्पन्नास्सऽनुलोमाद्याः ।। ४ ।। छाष्ट्राणान् क्षत्रियकन्यायां जानस्मवणेऽनुलोमेषु मुख्यः ॥ ५॥ अस्य वृतिसाथर्व कर्म । अधातिरथसंवाहनमारोहणं राज्ञ सैनापत्यश्च, आयुर्वेदकृत्यं वा ।। ६ ।। गूढोत्पन्नः अभिषिक्ताग्ल्यः ॥ ७ ॥ अभिषिक्तचेत् नृपो भूयात् ।। ८ ।। (अष्टाङ्ग) आयुर्वेदं भूवतन्त्रं वा संपठेत् ।। ९ ।। तदुक्ताचारो दयायुक्तः, सत्यवादी तद्विधानेन सर्वप्राणिहितं कुर्यात् ॥ १ ज्योतिर्गणनादिकवृत्तिवा ॥ ११ ॥ विश्राद्वैश्यायामंबष्ठः ॥ १२ ॥ वा ।। १३ ।। } ॥ जारान्कुंभकाः ! १४ ।। कुलालवृत्तिनापितो नाभेरूध्वा च ॥ १५ ॥ क्षत्रिया वैश्यायां मद्गुः ॥ १६ ॥