पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१४ श्रीवैखानस भुक्ता 'अमृतापिधानमप्ति' इत्यपः पीत्वाऽऽचम्प आचा मेत् ॥ १२ ।। एकवासाः शयानस्तिष्ठन् अन्नानजपहोमी शुष्कपाद उदङ्मुखी वा नाश्ाति ।। १३ ।। भिन्नपात्रे अनं पर्युषितं शयनासनोत्सङ्गस्थे वा न भुञ्जीत ॥१४ अञ्जलिः । अयो न पिबेत् ।। १५ ।। अञ्जलिनेत्यादि । सोपानतिष्ठन् अकृताचमनः क्षिणाभिमुख आस्येन वा एकहस्तेन वा पात्रमुद्धृत्य वा न पिबेत् । उच्छिष्टाशुच्यशांविपतिनैः स्पृष्ट ऋतके प्रेतके चालश्च नाक्षी उच्छिष्टयादि । उच्छिष्ट-भुक्तशेषमन्ने भक्ष्यं वा । अशुचि अमेश्यम् । प्रमादादान प्रायश्चित्तमाचरेत् । इच्छिष्टोशुचीति पाठान्तरम्। इति वाजपेयीये नवमश् चतुर्दशः खण्डः ।