पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्येत्यादि अथ चतुर्दशा कूपं त्तीरे लिः कुंभेनाभिश्वेित् ।। २ ।। कूप इत्यादि । कूफानकाले विाई कुंभजले कूपादुद्धृत्य हिः विक्षिप्य पश्चात् जलमुत्य कालान् । क्रू बोदकस्थाप्युपलक्षणम् । उच्छिष्टो नम्रो वा न स्रायात् ।। ३ ।। उच्छिष्ट इत्यादि । उच्छिष्टः - अकृतशौचाचभादिः । ! तथा न शयीत ।। ४ ।। आतुरीऽप्सु नाचगाहयेत् ।। ५ ।। आतुरस्य रुाने नैमित्तिके दशकृत् द्वादशकृत्वो वा मनातुरो जलेऽवगाश्च आचम्य स्पृशेत् ।। ६ ।। ततस् पूतो भवतेि ।। ७ ।। द्विकालं होमान्ते पादौ प्रक्षाल्याचम्य आसने प्राङ्मुखः प्रत्यङ्मुखो वा स्थित्वा चतुरश्रेोपलिझे मण्डले शुद्धं पात्रं न्यसेत् ॥ ८॥ 128 द्वौ पादावेकं वा भूमौ निधाय प्रसन्नः ‘ऋतन्त्वा सत्येन परि विश्वामि' इति साथै परिषिञ्चति, ‘सत्यन्त्वतें परेिषिञ्धाभि' इति प्रातः ॥ १० ॥ अमृतेोपस्तरणमसि इत्याधाचं धीत्वा विधिना प्राणाहुतीत्वा अन्नभनिन्दमश्चात् ।। ११ ।।