पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ त्रयोदुः खण्ड मध्याह्न शुद्धे जले मृदाऽद्भिः पादौ हस्तौ च धावयित्वा आच म्यांगानि संशोध्य ‘आपः पुनातु' इति जले निमज्जेत् ॥ १ ॥ मध्याह्न इत्यादि । माध्यकिस्रानं संकल्थ्य आचम्य तिथ्यादिसंकीर्य पूर्वोक्तवजले निभजेत् । प्रणभ्य अघमर्षणं कृत्वा 'इदमापशिवा । इतेि स्रायात् ॥ २ ॥ आश्रमिणश्चत्वारः क्षान् नित्यमेवं पूर्वोक्तविधिना काम्यं नैमित्तिकश्च कुर्वन्ति ।। ३ ।। धौतवक्षेणाच्छाद्य पूर्ववदाचम्य प्रेक्ष्य आसीनस्तिष्ठन्वा कृतप्रा णायामः सावित्रीं जप्त्वा आदित्यमुपतिष्ठत ।। ४ ।। दक्षिणपाणिना तीथेन ब्राह्मण भूपत्यादीन् दैवेन नारायणादीन् पैतृक्षेण पित्रादीन् अद्भिस्तर्पयित्वा ब्रह्मयज्ञ करिष्यन् नित्य'मिपेत्वो . त्यादि यथाक्रमं यजुस्संहितामाद्याँ त्रीननुवाकान्ना खाध्यायं नैमिन्ति ऋतंश्च सत्य' वेत्यादि सूतानि चतुर्वेदादिमन्वान्वाऽप्यधीयीत ॥५ सर्वपदानामादिः ब्रह्मयज्ञः ।। ६ ।। तस्मादुपनयनप्रभृत्येव द्विजैः कर्तव्यः ।। ७ ।। नद्यां तीथे देवखाते सरसेि तटाके सामान्ये वा शानं कुर्यात् ।। ८ ।। नद्यात्यािदि । सानसामान्यस्य (थानविचारे) उत्तरोत्तरात्पूर्वपूर्वस्य आदरणीयवद्योतनार्थमयं क्रमः । इति वाजपेयीयै नवमप्रश्ने क्षयेदशः खण्डः ।