पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ । } लपांसुचवें सूर्येन्दुराहुग्रहण च त्किाले धीर्षीत् ॥ २ ॥

सोमसूर्यग्रहे चैव तिरातं वेत्तदा' । इति मनुः। अत्र स्तिः स्मृतिषु वितरेण द्रष्टव्यः । पापीयान्त्यायुश्च भवेदिति योगीश्वरः । लैौकिकान्नौ समिधेो हुत्वा भिक्षा { मेक्षाश्रदं शुदै मौनी पौषे माघे वा मासे ग्रामार्जिलान्ते पूर्ववत् ऋतविसर्गहोमं हुत्वा खाध्यायन्सृज्य पक्षे शुझे वेदं कृष्णे वेदाङ्गश्च यावदन्तं समधीत्य गुरोर्दक्षिणां दत्वा समावर्ती स्यात् ।। ६ ।। पौषे इत्यादि । पक्षे शुक् इत्यादि । अनध्यायथिर्विहाय । इति वाजपेयीये मझे (पञ्चमः पटल:) द्वादशः खण्डः ।