पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१४ श्रीवैखानसगृह्यसूत्रम् न्यूनं वा क्यसा कनिष्ठपितरं पीयुतं भातुलं तद्वच श्वशुरं यतिं घटिकया ज्येष्ठ निजभ्रातरम् । आचार्यान्वयवेदशास्त्रनिपुणं वृद्धेऽपि नित्यं नमेत् विप्रे प्रत्यभिवादनं प्रणमति स्वल्पेन क्षिप्ये सति । घन्धानां वन्दनादायुज्ञानबलारोग्यशुभानि भवन्ति । ६ ।। योपवीतमेखलाजिनद्ण्डान् परेण धृता न धारयेत् ॥ ७ ॥ उपाकृत्यानालस्यश्शुचिः प्रणवा वेदमधीयानोऽमावास्यायां पौर्णमास्यां चतुर्दश्योः प्रतिपदोष्टम्याश्च नाधीयीत ॥ ८ ॥ उपाकृत्येत्यादि । अष्टभ्योश्रेति । चकाराद्यनसंक्रमणमन्वादियुगादि प्रदोषकालशयनभोजनादिकालकाण्डोपकरणसमाफ्नादयो लक्ष्यन्ते । [नबम प्रऽन्. स्पष्टम् । नित्यजपे होमे च अनध्यायो नास्ति । ९ ।। मार्जारनकुलमण्डूकश्वसर्पगर्दभवराहपश्चादिष्धन्तरगतेषु अहो रात्रं, तकप्रेतकोशौचे तावत्कालं तिस्रोऽष्टकासु गुरौ प्रेते च त्रिरात्रमनध्यायस्यात् ॥ १० ॥ इति वाजपेयीये नवमश्ने एकादशः खण्ठः ।