पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

--- **

    • -

१ ।। अन्य इत्यादि। विप्रेषणकाले प्रत्यगमान्तरञ्च अभिवन्दनं बान्धवविषये स्वविषये च समन्वेति । ध्वसा ज्येष्ठभार्या भगिनी ज्येष्ठा च मातृवत् पूजितव्धाः ॥ २ ॥ ज्येष्ठ इत्यादि । पितृत्यादिषु अज्येष्ठत्वादि न बन्दने प्रतिकालेि। कनिष्ठोऽपि पितृल्यादिः पूज्यः । 'वी पुंयोगे अभिवन्छे' ित गौतमः । ‘पति वयसः लियोऽभिवाद्या' इत्याफ्तं; । सर्वेषां माता श्रेयसी ॥ ३ ॥ गुरुः पिता च श्रेयान् ।। ४ ।। पाखियं युवतीभस्पृशन् भूमावाभिवादयेत् ॥ ५ ॥ परखियमित्यदि । भूमौ पाणी निधायाभिवादयेत् । ‘दशवर्षाधिक्रस्सखा पञ्चवर्धाधिकश्धारणः । त्रिवर्षाधिकः श्रोत्रियश्चाभिवाद्यः' इत्थापस्तंबः । ‘ज्ञाय माने विशेषे वृद्धतरायाभिवाद्य'मितेि । उन्नासनस्थं शुरुं नाभिवादयेदासनमा रुयाभिवादयेत् । विषमताय गुरवे नाभिवाद्यम् । अन्वारुह्याभिवादीत् । तत्र प्रत्युत्थायाभिवादनमित्यापस्तंबः । 'अशुचिं पादत्राणाधिरूढं शिरोवेष्टनयुक्त कर्मकारश्च नाभिवादयेत् । अप्रयतेन नाभिवाद्ये तथाऽप्रयताय चायतश्च न मत्यमिवदेत् । साष्टांगं प्रणमेद्धरिं गुरुजनानप्यायुमं स्पृशेत्। तत्कल्पानभिवादयेदविदेताचारांख्रिवर्षाधिकान् । मूर्खान् शीलनिराकृतानपि वयोवृद्धान् जयेयुरेत् भीतश्चेदिर साधु कुशळे पृच्छे नामोचरन् ॥