पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मणो हृदाभिः क्षत्रियः कंठगाभिः वैश्यस्तालुगाभिरद्भिरा मेत् ॥ १ आत्मानं भोक्ष्य प्रत्यर्कभपो विसृज्य अझै पर्येति ॥ २ ॥ आत्मानमित्यादि । प्रत्यर्कमो विसृज्य-जलमञ्जलिना गृहीत्वा गाय व्याभिमन्त्र्य आदित्याभिमुखमपो विसृज्य त्रिः 'असावादित्यो ब्रहे'ति सूर्य प्रदक्षिणं करोति । उदकस्यामेर्वामपार्थे प्राणानाम् प्रत्येक कागद सध्याति पूौ गायलीमन्ते सशिरस्कां विपेत् ।। ३ ।। त्रिरेकं वा प्राणायामं कृत्वा पूतः ॥ ५ ॥ शतं दशाष्टौ वा सावित्रीं जप्त्वा प्रातस्सन्ध्यामुपास्य नैशिक द्विजातिस्सन्ध्योपासनहीनश्शूद्रसमो भवति । ७ ।। ब्रह्मचारी खनाम संकीत्यभिवादयेत् 'अहं भो' इति ॥ ८ ॥ श्रोत्रे संस्पृश्य गुरोः पादं दक्षिणं दक्षिणेन पाणिना वामै चामेन व्यत्यस्य जान्वीरादमुपसंगृह्णन् आनतशीर्षेऽभिवादयति ॥९

  • आयुष्मान् भव सौम्ये'न्मे शंसेत् ।। १० ।।

अनाशीर्वादी नाभिवन्द्यः ॥ ११ ॥ माता िपता गुरुर्विद्वांसश्च प्रत्यहमभिवादनीयः ॥ १२ ॥ स्पष्टम् । इति वाजपेयीये (चतुर्थः पटल;) दशमः खण्डः ।