पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५) तिलातृढधिलाजश्च गात्रौ न भक्ष्यम् ॥ १ ॥ लेित्यादि । अभक्ष्यसंग्रहभाह । अलं पर्युषितमाज्येन दशा वा युक्त भोज्यम् ॥ २ ॥ कृमिकीटशयुतं पजिग्धश्च भसादिभिः प्रेक्षितं शुद्धम् ||३ श्रकाकाद्युपहने बह्वने तस्मिन् पुरुषाशनमात्रं तवैवीट्रत्य व्य पोह्य ‘पवमानस्सुवनः' इति भसजलैः प्रेक्ष्य दल्कया स्पर्शयित्वा प्रसूते अन्तर्दशाहे गोक्षीरं सदैकशफौष्ट्रीणां पयश्च पलाण्डु कवकलशुनगृञ्जनविड्जमनुतं मत्स्यं मांसश्च वर्जनीयम् ॥ ५ ॥ यज्ञशिष्ट भांसं भक्षणीयम् || ६ ॥ उदक्या स्पृष्टं शूद्रानुलोमैः स्पृष्टं तेषामन्नश्च वर्जयेत् ।। ७ ।। स्वधर्मानुवर्तिनां शूद्रानुलोमानामाभं क्षुधितस्य संग्राह्यम् ॥८॥ सर्वेषां प्रतिलोमान्तगात्रात्यानामामं थकश्च क्षुधितोऽपि यलान्न गृह्णीयात् ।। ९ ।। तैः स्मृष्टिसंमिश्र पाकश्च सन्त्यजति || १० ।। नित्यं श्रुतिस्मृत्युदितं कर्म कुर्वन् मनोवाकायकर्मभिः शनैः धर्म समाचरतीति विज्ञायते ।। ११ ।। नित्यमित्यादि । मनोवाकायकर्मभिः – मानसमहिंसादिचिन्तनम्। वाचिकं . दाध्यन्तोत्रजपादि । कायिकं-भगवदाराधनम् । शनैः– क्रमेण अभ्यासेन । धर्म-उतं सदाचारं समाचरति । विध्यर्थोऽयं लकारः ।