पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • देवस्य त्वा – 'यो मे दण्डः, ' मखा भे' गोपाय' इति

त्रिभिस्त्रिदण्डं 'यदस्य पारे रजसः । इति क्यिं 'येन् देवाः पविलेग' इत्यप्पवितं ‘येन देवा ज्योतिषा : हाने कमण्डलुमृद्ग्रहण्यावा ददीत् । १ ।। दवस्यन्चेन्यादि । 'येन देवा' इति मन्त्रस्यावृतिः । गुरुणा गृहस्थेन वा दतं तत्तन्मन्त्रेोत्रारणपूर्वकं, स्वयमाददीत ! आचम्य षोडशप्राणायाम् कृत्वा सृह शतं वा सावित्रीं जप्त्वा तया भिक्षापान्नभलाबु दाचं मृन्मयं वा गृहाति ॥ ३ ॥ प्रणवाद्याभिः पृथक् पृथक् सप्तव्याहृतिभिः तयामीति देवेभ्यो जलेऽद्भिस्तयित्वा आधाभिश्यतमृभिः 'खधा' इति पितृभ्य स्तर्पयेत् ।। ४ ।। प्रणवाद्याभिरित्यादि । ॐ भूस्तयामि इति देवतर्षणक्रमः । ओं भूः स्वधा तर्पयामीति पितृतर्पणम् । उद्वर्य तमसः' इत्यादित्यमुपतिष्ठेत ॥ ५ ॥ जलाञ्जलिं विसृज्य अभयै सर्वभूतेभ्यो दद्यात् ।। ६ ।। अध्यात्मरतो यतिर्भिक्षाशी नियमयमांश्च समाचरन् संवते न्द्रियो ध्यानयोगेन परमात्मानमीक्षेत ॥ ७ ॥ अध्यात्मंरत इत्यादि । सन्यासिनां सर्वेषामयमेव धर्मः । इति वाजपेयीये नवमझे (तृतीयः पटल) अष्टमः खाडः ।