पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवि सुषेण चतुर्गुहीतं गृहीत्वा सर्वानिषु 'ओस्वाहा इति शुहुयात् ॥ १ ॥ सुवीत्यादि । जुहुयात्-प्रत्येकं गृहीत्वा जुहुयात्। ततोगार्हपत्यस्य पश्चात् आसीनः भाधा भगवन्तं नारायणं ध्यायन् गायत्रीं जपन् जागरणं कृचा आझे मुहूर्ते चोत्थाय गाहपत्ये त्दौ वा विरजोमं केचिद्रवन्ति । गार्हपत्ये प्रक्षिपतेि ॥ २ ! न्याय १ गृहस्थोऽनहिताभिरौपासने, वनस्थश्च श्रामणकाप्रैौ होमं हुत्वा पात्राणि प्रक्षिपेत् ।। ३ ।। गृहस्थ इत्यादि । विधुरश्चत् लैक्षिकास्रौ निर्मन्ये वा, ब्रह्मचारी चेदुपनयनौ लौकिकामौ वा । वैश्वानरटिं विहाय पौर्णमास्यामष्टम्यादिषु वा श्राद्धानि कृत्वा पूर्ववत्सर्वं कुर्यात् । पच्छोऽर्थवशेो व्यतां समस्ताश्च सावित्रीं जप्त्वा 'मिक्षाश्रर्भ प्रविशामि ? इति तं प्रविशति ।। ४ ।। अन्तर्वेद्यां स्थित्वा गार्हपत्यार्दूीन् 'याते अग्ने यङ्किया ? इति प्रत्येकं निराघ्राय 'भवतं नस्समनसैौ' इत्यात्मन्यारोपयेत् ॥ ५ ॥ अन्तर्वेद्यामित्यादि । यद्यहेितभिर्भिक्षुः अन्तर्वेद्यां गार्हपयाहवनीय योर्मध्ये स्थित्वा गार्हपत्यादीन् जाज्वल्यमानानामीत् क्रमशः उत्तेन मन्लेण पाणी प्राप्य प्रत्येकं निःकृत्वः आघ्राय आत्मन्यारोपयेत् । एवमनाहिताभ्था दयः तत्तदभिम् ।