पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००६ श्रीवतान्सगृह्यसूत्रम् { नवम प्रश्नं दण्डानेकीकृत्य गोनालेन बद्धा मुद्रावितं कृत्वा, शिक्यं - शिक्षापाखधारण लौत्यप्पवित्रं श्लार्ड, मृद्ग्रहणीं-शौचा मृदान्यन्य गृहीतं पातं, भिक्षापात्रं-भिक्षाग्रहणार्थं पात्रम्, क्रात् उपवीताजिनोत्तरीयादिसंभारा लक्ष्यन्ते । विवृतं - पयोदधृितं समं गृहीतं, ताम् प्राश्याचम्य । परस्मिन् दिने पौर्णमास्यामुपवासमिति केचित् । त्रिवृताशनात्पूर्वं सत्क्रुभक्षणमेके वदन्ति । अशिोलमिन् ि। यद्यहिताझिनस्थः नत्रमिहोत्रं वक्ष्यमाणवत् जुहुयात् । यदि गृहस्थः तत्र हिारै प्रकल् नानाधाय पूर्ववत्कुंडे निधाय अपि वा स्वगृह एवं अन्निहोत्रादिकं जुहुयात् । अनहितामिश्चेत् पूर्ववदै पासनाशैौ होमं वनस्थश्चत् तदौ श्रामणकहोम वैश्वद्यञ्च जुहुयात् । यदा हितामिः त्रैश्वानरं द्वादशकपालं निर्वत् । दर्शपूर्णमासवत् सर्वं कृत्वा वैश्वानरेटिं कुर्यात् । सर्वस्वदक्षिणां प्राजापत्येष्टि कुर्यादित्येके । सायं सन्ध्यामुपास्य गार्हपत्यादिषु सन्न्यासहोगमेके वदन्ति। गार्हपत्याप्तात्राज्यं संस्कृत्य आहवनीये पूर्णाहुती पुरुपयूक्तश्च हुत्वा 'अन्नये-सोमाय -धुदाय – ध्रुवकरणाय परमात्मने -नागाः यणाय स्वाहा । इ,ि जुहोतेि ।। ४ ।। गार्हपत्याग्रावित्यादि । पुरुषसूक्तमिति । पुरुक्षसूक्त प्रयूचमाञ्यः चरुसमिद्भिर्जुहुयादित्येके ।